Original

यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देवरूपिणौ ।मैन्दश्च द्विविदश्चोभौ ताभ्यां नास्ति समो युधि ॥ ६ ॥

Segmented

यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देव-रूपिनः मैन्दः च द्विविदः च उभौ ताभ्याम् न अस्ति समो युधि

Analysis

Word Lemma Parse
यौ यद् pos=n,g=m,c=2,n=d
तौ तद् pos=n,g=m,c=2,n=d
पश्यसि दृश् pos=v,p=2,n=s,l=lat
तिष्ठन्तौ स्था pos=va,g=m,c=2,n=d,f=part
कुमारौ कुमार pos=n,g=m,c=2,n=d
देव देव pos=n,comp=y
रूपिनः रूपिन् pos=a,g=m,c=2,n=d
मैन्दः मैन्द pos=n,g=m,c=1,n=s
pos=i
द्विविदः द्विविद pos=n,g=m,c=1,n=s
pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
ताभ्याम् तद् pos=n,g=m,c=3,n=d
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
समो सम pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s