Original

एते सुग्रीवसचिवाः किष्किन्धानिलयाः सदा ।हरयो देवगन्धर्वैरुत्पन्नाः कामरूपिणः ॥ ५ ॥

Segmented

एते सुग्रीव-सचिवाः किष्किन्धा-निलयाः सदा हरयो देव-गन्धर्वैः उत्पन्नाः कामरूपिणः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
सुग्रीव सुग्रीव pos=n,comp=y
सचिवाः सचिव pos=n,g=m,c=1,n=p
किष्किन्धा किष्किन्धा pos=n,comp=y
निलयाः निलय pos=n,g=m,c=1,n=p
सदा सदा pos=i
हरयो हरि pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
उत्पन्नाः उत्पद् pos=va,g=m,c=1,n=p,f=part
कामरूपिणः कामरूपिन् pos=a,g=m,c=1,n=p