Original

एषां कोटिसहस्राणि नव पञ्चच सप्त च ।तथा शङ्खसहस्राणि तथा वृन्दशतानि च ॥ ४ ॥

Segmented

एषाम् कोटि-सहस्राणि नव पञ्च च सप्त च तथा शङ्ख-सहस्राणि तथा वृन्द-शतानि च

Analysis

Word Lemma Parse
एषाम् इदम् pos=n,g=m,c=6,n=p
कोटि कोटि pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
नव नवन् pos=n,g=n,c=1,n=s
पञ्च पञ्चन् pos=n,g=n,c=1,n=s
pos=i
सप्त सप्तन् pos=n,g=n,c=1,n=s
pos=i
तथा तथा pos=i
शङ्ख शङ्ख pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
तथा तथा pos=i
वृन्द वृन्द pos=n,comp=y
शतानि शत pos=n,g=n,c=1,n=p
pos=i