Original

इमां महाराजसमीक्ष्य वाहिनीमुपस्थितां प्रज्वलितग्रहोपमाम् ।ततः प्रयत्नः परमो विधीयतां यथा जयः स्यान्न परैः पराजयः ॥ ३४ ॥

Segmented

इमाम् महा-राज समीक्ष्य वाहिनीम् उपस्थिताम् प्रज्वल्-ग्रह-उपमाम् ततः प्रयत्नः परमो विधीयताम् यथा जयः स्यात् न परैः पराजयः

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
समीक्ष्य समीक्ष् pos=vi
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
उपस्थिताम् उपस्था pos=va,g=f,c=2,n=s,f=part
प्रज्वल् प्रज्वल् pos=va,comp=y,f=part
ग्रह ग्रह pos=n,comp=y
उपमाम् उपम pos=a,g=f,c=2,n=s
ततः ततस् pos=i
प्रयत्नः प्रयत्न pos=n,g=m,c=1,n=s
परमो परम pos=a,g=m,c=1,n=s
विधीयताम् विधा pos=v,p=3,n=s,l=lot
यथा यथा pos=i
जयः जय pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
परैः पर pos=n,g=m,c=3,n=p
पराजयः पराजय pos=n,g=m,c=1,n=s