Original

एवं कोटिसहस्रेण शङ्कूनां च शतेन च ।सुग्रीवो वानरेन्द्रस्त्वां युद्धार्थमभिवर्तते ॥ ३३ ॥

Segmented

एवम् कोटि-सहस्रेण शङ्कूनाम् च शतेन च सुग्रीवो वानर-इन्द्रः त्वा युद्ध-अर्थम् अभिवर्तते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
कोटि कोटि pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
शङ्कूनाम् शङ्कु pos=n,g=m,c=6,n=p
pos=i
शतेन शत pos=n,g=n,c=3,n=s
pos=i
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
युद्ध युद्ध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभिवर्तते अभिवृत् pos=v,p=3,n=s,l=lat