Original

किष्किन्धां यः समध्यास्ते गुहां सगहनद्रुमाम् ।दुर्गां पर्वतदुर्गस्थां प्रधानैः सह यूथपैः ॥ ३० ॥

Segmented

किष्किन्धाम् यः समध्यास्ते गुहाम् सगहन-द्रुमाम् दुर्गाम् पर्वत-दुर्ग-स्थाम् प्रधानैः सह यूथपैः

Analysis

Word Lemma Parse
किष्किन्धाम् किष्किन्धा pos=n,g=f,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
समध्यास्ते समध्यास् pos=v,p=3,n=s,l=lat
गुहाम् गुहा pos=n,g=f,c=2,n=s
सगहन सगहन pos=a,comp=y
द्रुमाम् द्रुम pos=n,g=f,c=2,n=s
दुर्गाम् दुर्ग pos=a,g=f,c=2,n=s
पर्वत पर्वत pos=n,comp=y
दुर्ग दुर्ग pos=n,comp=y
स्थाम् स्थ pos=a,g=f,c=2,n=s
प्रधानैः प्रधान pos=a,g=m,c=3,n=p
सह सह pos=i
यूथपैः यूथप pos=n,g=m,c=3,n=p