Original

तेजसा यशसा बुद्ध्या ज्ञानेनाभिजनेन च ।यः कपीनति बभ्राज हिमवानिव पर्वतान् ॥ २९ ॥

Segmented

तेजसा यशसा बुद्ध्या ज्ञानेन अभिजनेन च यः कपीन् अति बभ्राज हिमवान् इव पर्वतान्

Analysis

Word Lemma Parse
तेजसा तेजस् pos=n,g=n,c=3,n=s
यशसा यशस् pos=n,g=n,c=3,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
अभिजनेन अभिजन pos=n,g=m,c=3,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
कपीन् कपि pos=n,g=m,c=2,n=p
अति अति pos=i
बभ्राज भ्राज् pos=v,p=3,n=s,l=lit
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
इव इव pos=i
पर्वतान् पर्वत pos=n,g=m,c=2,n=p