Original

यं तु पश्यसि तिष्ठन्तं मध्ये गिरिमिवाचलम् ।सर्वशाखामृगेन्द्राणां भर्तारमपराजितम् ॥ २८ ॥

Segmented

यम् तु पश्यसि तिष्ठन्तम् मध्ये गिरिम् इव अचलम् सर्व-शाखामृग-इन्द्राणाम् भर्तारम् अपराजितम्

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
तु तु pos=i
पश्यसि दृश् pos=v,p=2,n=s,l=lat
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
मध्ये मध्य pos=n,g=n,c=7,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
इव इव pos=i
अचलम् अचल pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
शाखामृग शाखामृग pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
अपराजितम् अपराजित pos=a,g=m,c=2,n=s