Original

श्रीमता राजराजेन लङ्कायामभिषेचितः ।त्वामेव प्रतिसंरब्धो युद्धायैषोऽभिवर्तते ॥ २७ ॥

Segmented

श्रीमता राज-राजेन लङ्कायाम् अभिषेचितः त्वाम् एव प्रतिसंरब्धो युद्धाय एष ऽभिवर्तते

Analysis

Word Lemma Parse
श्रीमता श्रीमत् pos=a,g=m,c=3,n=s
राज राजन् pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
लङ्कायाम् लङ्का pos=n,g=f,c=7,n=s
अभिषेचितः अभिषेचय् pos=va,g=m,c=1,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
एव एव pos=i
प्रतिसंरब्धो प्रतिसंरभ् pos=va,g=m,c=1,n=s,f=part
युद्धाय युद्ध pos=n,g=n,c=4,n=s
एष एतद् pos=n,g=m,c=1,n=s
ऽभिवर्तते अभिवृत् pos=v,p=3,n=s,l=lat