Original

यस्तु सव्यमसौ पक्षं रामस्याश्रित्य तिष्ठति ।रक्षोगणपरिक्षिप्तो राजा ह्येष विभीषणः ॥ २६ ॥

Segmented

यः तु सव्यम् असौ पक्षम् रामस्य आश्रित्य तिष्ठति रक्षः-गण-परिक्षिप्तः राजा हि एष विभीषणः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
सव्यम् सव्य pos=a,g=m,c=2,n=s
असौ अदस् pos=n,g=m,c=1,n=s
पक्षम् पक्ष pos=n,g=m,c=2,n=s
रामस्य राम pos=n,g=m,c=6,n=s
आश्रित्य आश्रि pos=vi
तिष्ठति स्था pos=v,p=3,n=s,l=lat
रक्षः रक्षस् pos=n,comp=y
गण गण pos=n,comp=y
परिक्षिप्तः परिक्षिप् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
विभीषणः विभीषण pos=n,g=m,c=1,n=s