Original

न ह्येष राघवस्यार्थे जीवितं परिरक्षति ।एषैवाशंसते युद्धे निहन्तुं सर्वराक्षसान् ॥ २५ ॥

Segmented

न हि एष राघवस्य अर्थे जीवितम् परिरक्षति एष एव आशंसते युद्धे निहन्तुम् सर्व-राक्षसान्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
राघवस्य राघव pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
परिरक्षति परिरक्ष् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
एव एव pos=i
आशंसते आशंस् pos=v,p=3,n=s,l=lat
युद्धे युध् pos=va,g=m,c=7,n=s,f=part
निहन्तुम् निहन् pos=vi
सर्व सर्व pos=n,comp=y
राक्षसान् राक्षस pos=n,g=m,c=2,n=p