Original

अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान्बली ।रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः ॥ २४ ॥

Segmented

अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली रामस्य दक्षिणो बाहुः नित्यम् प्राणो बहिश्चरः

Analysis

Word Lemma Parse
अमर्षी अमर्षिन् pos=a,g=m,c=1,n=s
दुर्जयो दुर्जय pos=a,g=m,c=1,n=s
जेता जेतृ pos=a,g=m,c=1,n=s
विक्रान्तो विक्रम् pos=va,g=m,c=1,n=s,f=part
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
दक्षिणो दक्षिण pos=a,g=m,c=1,n=s
बाहुः बाहु pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
प्राणो प्राण pos=n,g=m,c=1,n=s
बहिश्चरः बहिश्चर pos=a,g=m,c=1,n=s