Original

एषोऽस्य लक्ष्मणो नाम भ्राता प्राणसमः प्रियः ।नये युद्धे च कुशलः सर्वशास्त्रविशारदः ॥ २३ ॥

Segmented

एषो ऽस्य लक्ष्मणो नाम भ्राता प्राण-समः प्रियः नये युद्धे च कुशलः सर्व-शास्त्र-विशारदः

Analysis

Word Lemma Parse
एषो एतद् pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
नाम नाम pos=i
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
प्राण प्राण pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
नये नय pos=n,g=m,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
pos=i
कुशलः कुशल pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s