Original

यश्चैष दक्षिणे पार्श्वे शुद्धजाम्बूनदप्रभः ।विशालवक्षास्ताम्राक्षो नीलकुञ्चितमूर्धजः ॥ २२ ॥

Segmented

यः च एष दक्षिणे पार्श्वे शुद्ध-जाम्बूनद-प्रभः विशाल-वक्षाः ताम्र-अक्षः नील-कुञ्चित-मूर्धजः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
दक्षिणे दक्षिण pos=a,g=m,c=7,n=s
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
शुद्ध शुद्ध pos=a,comp=y
जाम्बूनद जाम्बूनद pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
विशाल विशाल pos=a,comp=y
वक्षाः वक्षस् pos=n,g=m,c=1,n=s
ताम्र ताम्र pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
नील नील pos=a,comp=y
कुञ्चित कुञ्चय् pos=va,comp=y,f=part
मूर्धजः मूर्धज pos=n,g=m,c=1,n=s