Original

यस्य मृत्योरिव क्रोधः शक्रस्येव पराक्रमः ।स एष रामस्त्वां योद्धुं राजन्समभिवर्तते ॥ २१ ॥

Segmented

यस्य मृत्योः इव क्रोधः शक्रस्य इव पराक्रमः स एष रामः त्वा योद्धुम् राजन् समभिवर्तते

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
इव इव pos=i
क्रोधः क्रोध pos=n,g=m,c=1,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
इव इव pos=i
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
योद्धुम् युध् pos=vi
राजन् राजन् pos=n,g=m,c=8,n=s
समभिवर्तते समभिवृत् pos=v,p=3,n=s,l=lat