Original

यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः ।यो भिन्द्याद्गगनं बाणैः पर्वतांश्चापि दारयेत् ॥ २० ॥

Segmented

यो ब्राह्मम् अस्त्रम् वेदान् च वेद वेद-विदाम् वरः यो भिन्द्याद् गगनम् बाणैः पर्वतान् च अपि दारयेत्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ब्राह्मम् ब्राह्म pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
वेदान् वेद pos=n,g=m,c=2,n=p
pos=i
वेद वेद pos=n,g=m,c=8,n=s
वेद वेद pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
भिन्द्याद् भिद् pos=v,p=3,n=s,l=vidhilin
गगनम् गगन pos=n,g=n,c=2,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
पर्वतान् पर्वत pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
दारयेत् दारय् pos=v,p=3,n=s,l=vidhilin