Original

इक्ष्वाकूणामतिरथो लोके विख्यात पौरुषः ।यस्मिन्न चलते धर्मो यो धर्मं नातिवर्तते ॥ १९ ॥

Segmented

इक्ष्वाकूणाम् अतिरथो लोके विख्यात-पौरुषः यस्मिन् न चलते धर्मो यो धर्मम् न अतिवर्तते

Analysis

Word Lemma Parse
इक्ष्वाकूणाम् इक्ष्वाकु pos=n,g=m,c=6,n=p
अतिरथो अतिरथ pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
विख्यात विख्या pos=va,comp=y,f=part
पौरुषः पौरुष pos=n,g=m,c=1,n=s
यस्मिन् यद् pos=n,g=m,c=7,n=s
pos=i
चलते चल् pos=v,p=3,n=s,l=lat
धर्मो धर्म pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
अतिवर्तते अतिवृत् pos=v,p=3,n=s,l=lat