Original

एष आशंसते लङ्कामेको मर्दितुमोजसा ।यश्चैषोऽनन्तरः शूरः श्यामः पद्मनिभेक्षणः ॥ १८ ॥

Segmented

एष आशंसते लङ्काम् एको मर्दितुम् ओजसा यः च एष ऽनन्तरः शूरः श्यामः पद्म-निभ-ईक्षणः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
आशंसते आशंस् pos=v,p=3,n=s,l=lat
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
एको एक pos=n,g=m,c=1,n=s
मर्दितुम् मृद् pos=vi
ओजसा ओजस् pos=n,g=n,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
ऽनन्तरः अनन्तर pos=a,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
श्यामः श्याम pos=a,g=m,c=1,n=s
पद्म पद्म pos=n,comp=y
निभ निभ pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s