Original

सत्यमागमयोगेन ममैष विदितो हरिः ।नास्य शक्यं बलं रूपं प्रभावो वानुभाषितुम् ॥ १७ ॥

Segmented

सत्यम् आगम-योगेन मे एष विदितो हरिः न अस्य शक्यम् बलम् रूपम् प्रभावो वा अनुभाः

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=2,n=s
आगम आगम pos=n,comp=y
योगेन योग pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
विदितो विद् pos=va,g=m,c=1,n=s,f=part
हरिः हरि pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
प्रभावो प्रभाव pos=n,g=m,c=1,n=s
वा वा pos=i
अनुभाः अनुभाष् pos=vi