Original

पतितस्य कपेरस्य हनुरेका शिलातले ।किंचिद्भिन्ना दृढहनोर्हनूमानेष तेन वै ॥ १६ ॥

Segmented

पतितस्य कपेः अस्य हनुः एका शिला-तले किंचिद् भिन्ना दृढ-हन् हनूमान् एष तेन वै

Analysis

Word Lemma Parse
पतितस्य पत् pos=va,g=m,c=6,n=s,f=part
कपेः कपि pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
हनुः हनु pos=n,g=f,c=1,n=s
एका एक pos=n,g=f,c=1,n=s
शिला शिला pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
भिन्ना भिद् pos=va,g=f,c=1,n=s,f=part
दृढ दृढ pos=a,comp=y
हन् हन् pos=a,g=m,c=6,n=d
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
वै वै pos=i