Original

आदित्यमाहरिष्यामि न मे क्षुत्प्रतियास्यति ।इति संचिन्त्य मनसा पुरैष बलदर्पितः ॥ १४ ॥

Segmented

आदित्यम् आहरिष्यामि न मे क्षुत् प्रतियास्यति इति संचिन्त्य मनसा पुर-एष बल-दर्पितः

Analysis

Word Lemma Parse
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
आहरिष्यामि आहृ pos=v,p=1,n=s,l=lrt
pos=i
मे मद् pos=n,g=,c=6,n=s
क्षुत् क्षुध् pos=n,g=f,c=1,n=s
प्रतियास्यति प्रतिया pos=v,p=3,n=s,l=lrt
इति इति pos=i
संचिन्त्य संचिन्तय् pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
पुर पुर pos=n,comp=y
एष एतद् pos=n,g=m,c=1,n=s
बल बल pos=n,comp=y
दर्पितः दर्पय् pos=va,g=m,c=1,n=s,f=part