Original

उद्यन्तं भास्करं दृष्ट्वा बालः किल पिपासितः ।त्रियोजनसहस्रं तु अध्वानमवतीर्य हि ॥ १३ ॥

Segmented

उद्यन्तम् भास्करम् दृष्ट्वा बालः किल पिपासितः त्रि-योजन-सहस्रम् तु अध्वानम् अवतीर्य हि

Analysis

Word Lemma Parse
उद्यन्तम् उदि pos=va,g=m,c=2,n=s,f=part
भास्करम् भास्कर pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
बालः बाल pos=n,g=m,c=1,n=s
किल किल pos=i
पिपासितः पिपासित pos=a,g=m,c=1,n=s
त्रि त्रि pos=n,comp=y
योजन योजन pos=n,comp=y
सहस्रम् सहस्र pos=n,g=m,c=2,n=s
तु तु pos=i
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
अवतीर्य अवतृ pos=vi
हि हि pos=i