Original

कामरूपी हरिश्रेष्ठो बलरूपसमन्वितः ।अनिवार्यगतिश्चैव यथा सततगः प्रभुः ॥ १२ ॥

Segmented

कामरूपी हरि-श्रेष्ठः बल-रूप-समन्वितः अनिवार्य-गतिः च एव यथा सततगः प्रभुः

Analysis

Word Lemma Parse
कामरूपी कामरूपिन् pos=a,g=m,c=1,n=s
हरि हरि pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
बल बल pos=n,comp=y
रूप रूप pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
अनिवार्य अनिवार्य pos=a,comp=y
गतिः गति pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
यथा यथा pos=i
सततगः सततग pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s