Original

ज्येष्ठः केसरिणः पुत्रो वातात्मज इति श्रुतः ।हनूमानिति विख्यातो लङ्घितो येन सागरः ॥ ११ ॥

Segmented

ज्येष्ठः केसरिणः पुत्रो वातात्मज इति श्रुतः हनूमान् इति विख्यातो लङ्घितो येन सागरः

Analysis

Word Lemma Parse
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
केसरिणः केसरिन् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
वातात्मज वातात्मज pos=n,g=m,c=1,n=s
इति इति pos=i
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
इति इति pos=i
विख्यातो विख्या pos=va,g=m,c=1,n=s,f=part
लङ्घितो लङ्घय् pos=va,g=m,c=1,n=s,f=part
येन यद् pos=n,g=m,c=3,n=s
सागरः सागर pos=n,g=m,c=1,n=s