Original

एषोऽभिगन्ता लङ्काया वैदेह्यास्तव च प्रभो ।एनं पश्य पुरा दृष्टं वानरं पुनरागतम् ॥ १० ॥

Segmented

एषो ऽभिगन्ता लङ्काया वैदेह्याः ते च प्रभो एनम् पश्य पुरा दृष्टम् वानरम् पुनः आगतम्

Analysis

Word Lemma Parse
एषो एतद् pos=n,g=m,c=1,n=s
ऽभिगन्ता अभिगन्तृ pos=n,g=m,c=1,n=s
लङ्काया लङ्का pos=n,g=f,c=6,n=s
वैदेह्याः वैदेही pos=n,g=f,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
पुरा पुरा pos=i
दृष्टम् दृश् pos=va,g=m,c=2,n=s,f=part
वानरम् वानर pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part