Original

सारणस्य वचः श्रुत्वा रावणं राक्षसाधिपम् ।बलमालोकयन्सर्वं शुको वाक्यमथाब्रवीत् ॥ १ ॥

Segmented

सारणस्य वचः श्रुत्वा रावणम् राक्षस-अधिपम् बलम् आलोकयन् सर्वम् शुको वाक्यम् अथ अब्रवीत्

Analysis

Word Lemma Parse
सारणस्य सारण pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
रावणम् रावण pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
आलोकयन् आलोकय् pos=va,g=m,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
शुको शुक pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan