Original

नखदंष्ट्रायुधान्वीरांस्तीक्ष्णकोपान्भयावहान् ।असंख्येयाननिर्देश्यान्परं पारमिवोदधेः ॥ ७ ॥

Segmented

नख-दंष्ट्र-आयुधान् वीरान् तीक्ष्ण-कोपान् भय-आवहान् असंख्येयान् अनिर्देश्यान् परम् पारम् इव उदधेः

Analysis

Word Lemma Parse
नख नख pos=n,comp=y
दंष्ट्र दंष्ट्र pos=n,comp=y
आयुधान् आयुध pos=n,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
तीक्ष्ण तीक्ष्ण pos=a,comp=y
कोपान् कोप pos=n,g=m,c=2,n=p
भय भय pos=n,comp=y
आवहान् आवह pos=a,g=m,c=2,n=p
असंख्येयान् असंख्येय pos=a,g=m,c=2,n=p
अनिर्देश्यान् अनिर्देश्य pos=a,g=m,c=2,n=p
परम् पर pos=n,g=m,c=2,n=s
पारम् पार pos=n,g=m,c=2,n=s
इव इव pos=i
उदधेः उदधि pos=n,g=m,c=6,n=s