Original

नीलानिव महामेघांस्तिष्ठतो यांस्तु पश्यसि ।असिताञ्जनसंकाशान्युद्धे सत्यपराक्रमान् ॥ ६ ॥

Segmented

नीलान् इव महा-मेघान् तिष्ठमानान् यान् तु पश्यसि असित-अञ्जन-संकाशान् युद्धे सत्य-पराक्रमान्

Analysis

Word Lemma Parse
नीलान् नील pos=a,g=m,c=2,n=p
इव इव pos=i
महा महत् pos=a,comp=y
मेघान् मेघ pos=n,g=m,c=2,n=p
तिष्ठमानान् स्था pos=va,g=m,c=2,n=p,f=part
यान् यद् pos=n,g=m,c=2,n=p
तु तु pos=i
पश्यसि दृश् pos=v,p=2,n=s,l=lat
असित असित pos=a,comp=y
अञ्जन अञ्जन pos=n,comp=y
संकाशान् संकाश pos=n,g=m,c=2,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
सत्य सत्य pos=a,comp=y
पराक्रमान् पराक्रम pos=n,g=m,c=2,n=p