Original

एष कोटीसहस्रेण वानराणां महौजसाम् ।आकाङ्क्षते त्वां संग्रामे जेतुं परपुरंजय ॥ ५ ॥

Segmented

एष कोटि-सहस्रेण वानराणाम् महा-ओजस् आकाङ्क्षते त्वाम् संग्रामे जेतुम् परपुरंजय

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
कोटि कोटि pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
वानराणाम् वानर pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=6,n=p
आकाङ्क्षते आकाङ्क्ष् pos=v,p=3,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
जेतुम् जि pos=vi
परपुरंजय परपुरंजय pos=a,g=m,c=8,n=s