Original

सर्वे महाराज महाप्रभावाः सर्वे महाशैलनिकाशकायाः ।सर्वे समर्थाः पृथिवीं क्षणेन कर्तुं प्रविध्वस्तविकीर्णशैलाम् ॥ ४२ ॥

Segmented

सर्वे महा-राज महा-प्रभावाः सर्वे महा-शैल-निकाश-कायाः सर्वे समर्थाः पृथिवीम् क्षणेन कर्तुम् प्रविध्वंस्-विकीर्ण-शैलाम्

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
प्रभावाः प्रभाव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
शैल शैल pos=n,comp=y
निकाश निकाश pos=n,comp=y
कायाः काय pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
समर्थाः समर्थ pos=a,g=m,c=1,n=p
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
कर्तुम् कृ pos=vi
प्रविध्वंस् प्रविध्वंस् pos=va,comp=y,f=part
विकीर्ण विकृ pos=va,comp=y,f=part
शैलाम् शैल pos=n,g=f,c=2,n=s