Original

गजो गवाक्षो गवयो नलो नीलश्च वानरः ।एकैक एव यूथानां कोटिभिर्दशभिर्वृतः ॥ ४० ॥

Segmented

गजो गवाक्षो गवयो नलो नीलः च वानरः एकैक एव यूथानाम् कोटिभिः दशभिः वृतः

Analysis

Word Lemma Parse
गजो गज pos=n,g=m,c=1,n=s
गवाक्षो गवाक्ष pos=n,g=m,c=1,n=s
गवयो गवय pos=n,g=m,c=1,n=s
नलो नल pos=n,g=m,c=1,n=s
नीलः नील pos=n,g=m,c=1,n=s
pos=i
वानरः वानर pos=n,g=m,c=1,n=s
एकैक एकैक pos=n,g=m,c=1,n=s
एव एव pos=i
यूथानाम् यूथ pos=n,g=m,c=6,n=p
कोटिभिः कोटि pos=n,g=f,c=3,n=p
दशभिः दशन् pos=n,g=f,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part