Original

एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान् ।नाम्ना पृथिव्यां विख्यातो राजञ्शतबलीति यः ।एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ ३९ ॥

Segmented

एष च एषाम् अधिपतिः मध्ये तिष्ठति वीर्यवान् नाम्ना पृथिव्याम् विख्यातो राजञ् शतबलि इति यः एष एव आशंसते लङ्काम् स्वेन अनीकेन मर्दितुम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
विख्यातो विख्या pos=va,g=m,c=1,n=s,f=part
राजञ् राजन् pos=n,g=m,c=8,n=s
शतबलि शतबलि pos=n,g=m,c=1,n=s
इति इति pos=i
यः यद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
एव एव pos=i
आशंसते आशंस् pos=v,p=3,n=s,l=lat
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
अनीकेन अनीक pos=n,g=n,c=3,n=s
मर्दितुम् मृद् pos=vi