Original

सुदीर्घाञ्चितलाङ्गूला मत्तमातंगसंनिभाः ।महापर्वतसंकाशा महाजीमूतनिस्वनाः ॥ ३८ ॥

Segmented

सु दीर्घ-आञ्च्-लाङ्गूलाः मत्त-मातङ्ग-संनिभाः महा-पर्वत-संकाशाः महा-जीमूत-निस्वनाः

Analysis

Word Lemma Parse
सु सु pos=i
दीर्घ दीर्घ pos=a,comp=y
आञ्च् आञ्च् pos=va,comp=y,f=part
लाङ्गूलाः लाङ्गूल pos=n,g=m,c=1,n=p
मत्त मद् pos=va,comp=y,f=part
मातङ्ग मातंग pos=n,comp=y
संनिभाः संनिभ pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
पर्वत पर्वत pos=n,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
जीमूत जीमूत pos=n,comp=y
निस्वनाः निस्वन pos=n,g=m,c=1,n=p