Original

तत्रैते कपिलाः श्वेतास्ताम्रास्या मधुपिङ्गलाः ।निवसन्त्युत्तमगिरौ तीक्ष्णदंष्ट्रानखायुधाः ॥ ३६ ॥

Segmented

तत्र एते कपिलाः श्वेताः ताम्र-आस्याः मधु-पिङ्गलाः निवसन्ति उत्तम-गिरौ तीक्ष्ण-दंष्ट्र-नखायुधाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एते एतद् pos=n,g=m,c=1,n=p
कपिलाः कपिल pos=a,g=m,c=1,n=p
श्वेताः श्वेत pos=a,g=m,c=1,n=p
ताम्र ताम्र pos=n,comp=y
आस्याः आस्य pos=n,g=m,c=1,n=p
मधु मधु pos=n,comp=y
पिङ्गलाः पिङ्गल pos=a,g=m,c=1,n=p
निवसन्ति निवस् pos=v,p=3,n=p,l=lat
उत्तम उत्तम pos=a,comp=y
गिरौ गिरि pos=n,g=m,c=7,n=s
तीक्ष्ण तीक्ष्ण pos=a,comp=y
दंष्ट्र दंष्ट्र pos=n,comp=y
नखायुधाः नखायुध pos=n,g=m,c=1,n=p