Original

षष्टिर्गिरिसहस्राणां रम्याः काञ्चनपर्वताः ।तेषां मध्ये गिरिवरस्त्वमिवानघ रक्षसाम् ॥ ३५ ॥

Segmented

षष्टिः गिरि-सहस्रानाम् रम्याः काञ्चन-पर्वताः तेषाम् मध्ये गिरि-वरः त्वम् इव अनघ रक्षसाम्

Analysis

Word Lemma Parse
षष्टिः षष्टि pos=n,g=f,c=1,n=s
गिरि गिरि pos=n,comp=y
सहस्रानाम् सहस्र pos=n,g=m,c=6,n=p
रम्याः रम्य pos=a,g=m,c=1,n=p
काञ्चन काञ्चन pos=n,comp=y
पर्वताः पर्वत pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
गिरि गिरि pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इव इव pos=i
अनघ अनघ pos=a,g=m,c=8,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p