Original

तत्रैष रमते राजन्रम्ये काञ्चनपर्वते ।मुख्यो वानरमुख्यानां केसरी नाम यूथपः ॥ ३४ ॥

Segmented

तत्र एष रमते राजन् रम्ये काञ्चन-पर्वते मुख्यो वानर-मुख्यानाम् केसरी नाम यूथपः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एष एतद् pos=n,g=m,c=1,n=s
रमते रम् pos=v,p=3,n=s,l=lat
राजन् राज् pos=va,g=m,c=1,n=s,f=part
रम्ये रम्य pos=a,g=m,c=7,n=s
काञ्चन काञ्चन pos=n,comp=y
पर्वते पर्वत pos=n,g=m,c=7,n=s
मुख्यो मुख्य pos=a,g=m,c=1,n=s
वानर वानर pos=n,comp=y
मुख्यानाम् मुख्य pos=a,g=m,c=6,n=p
केसरी केसरिन् pos=n,g=m,c=1,n=s
नाम नाम pos=i
यूथपः यूथप pos=n,g=m,c=1,n=s