Original

भ्रमराचरिता यत्र सर्वकामफलद्रुमाः ।यं सूर्यतुल्यवर्णाभमनुपर्येति पर्वतम् ॥ ३२ ॥

Segmented

भ्रमर-आचरिताः यत्र सर्व-काम-फल-द्रुमाः यम् सूर्य-तुल्य-वर्ण-आभम् अनुपर्येति पर्वतम्

Analysis

Word Lemma Parse
भ्रमर भ्रमर pos=n,comp=y
आचरिताः आचर् pos=va,g=m,c=1,n=p,f=part
यत्र यत्र pos=i
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
फल फल pos=n,comp=y
द्रुमाः द्रुम pos=n,g=m,c=1,n=p
यम् यद् pos=n,g=m,c=2,n=s
सूर्य सूर्य pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
वर्ण वर्ण pos=n,comp=y
आभम् आभ pos=a,g=m,c=2,n=s
अनुपर्येति अनुपरी pos=v,p=3,n=s,l=lat
पर्वतम् पर्वत pos=n,g=m,c=2,n=s