Original

गोलाङ्गूलं महावेगं गवाक्षं नाम यूथपम् ।परिवार्याभिवर्तन्ते लङ्कां मर्दितुमोजसा ॥ ३१ ॥

Segmented

गोलाङ्गूलम् महा-वेगम् गवाक्षम् नाम यूथपम् परिवार्य अभिवर्तन्ते लङ्काम् मर्दितुम् ओजसा

Analysis

Word Lemma Parse
गोलाङ्गूलम् गोलाङ्गूल pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
गवाक्षम् गवाक्ष pos=n,g=m,c=2,n=s
नाम नाम pos=i
यूथपम् यूथप pos=n,g=m,c=2,n=s
परिवार्य परिवारय् pos=vi
अभिवर्तन्ते अभिवृत् pos=v,p=3,n=p,l=lat
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
मर्दितुम् मृद् pos=vi
ओजसा ओजस् pos=n,g=n,c=3,n=s