Original

वातेनेवोद्धतं मेघं यमेनमनुपश्यसि ।विवर्तमानं बहुशो यत्रैतद्बहुलं रजः ॥ २९ ॥

Segmented

वातेन इव उद्धतम् मेघम् यम् एनम् अनुपश्यसि विवर्तमानम् बहुशो यत्र एतत् बहुलम् रजः

Analysis

Word Lemma Parse
वातेन वात pos=n,g=m,c=3,n=s
इव इव pos=i
उद्धतम् उद्धन् pos=va,g=m,c=2,n=s,f=part
मेघम् मेघ pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
अनुपश्यसि अनुपश् pos=v,p=2,n=s,l=lat
विवर्तमानम् विवृत् pos=va,g=m,c=2,n=s,f=part
बहुशो बहुशस् pos=i
यत्र यत्र pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
बहुलम् बहुल pos=a,g=n,c=1,n=s
रजः रजस् pos=n,g=n,c=1,n=s