Original

एनं शतसहस्राणां सहस्रमभिवर्तते ।एष दुर्मर्षणो राजन्प्रमाथी नाम यूथपः ॥ २८ ॥

Segmented

एनम् शत-सहस्रानाम् सहस्रम् अभिवर्तते एष दुर्मर्षणो राजन् प्रमाथी नाम यूथपः

Analysis

Word Lemma Parse
एनम् एनद् pos=n,g=m,c=2,n=s
शत शत pos=n,comp=y
सहस्रानाम् सहस्र pos=n,g=m,c=6,n=p
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
अभिवर्तते अभिवृत् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
दुर्मर्षणो दुर्मर्षण pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रमाथी प्रमाथिन् pos=n,g=m,c=1,n=s
नाम नाम pos=i
यूथपः यूथप pos=n,g=m,c=1,n=s