Original

एष यूथपतिर्नेता गच्छन्गिरिगुहाशयः ।हरीणां वाहिनी मुख्यो नदीं हैमवतीमनु ॥ २६ ॥

Segmented

एष यूथ-पतिः नेता गच्छन् गिरि-गुहा-आशयः हरीणाम् वाहिनी-मुख्यः नदीम् हैमवतीम् अनु

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
यूथ यूथ pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
नेता नेतृ pos=a,g=m,c=1,n=s
गच्छन् गम् pos=v,p=3,n=p,l=lan
गिरि गिरि pos=n,comp=y
गुहा गुहा pos=n,comp=y
आशयः आशय pos=n,g=m,c=1,n=s
हरीणाम् हरि pos=n,g=m,c=6,n=p
वाहिनी वाहिनी pos=n,comp=y
मुख्यः मुख्य pos=a,g=m,c=1,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
हैमवतीम् हैमवती pos=n,g=f,c=2,n=s
अनु अनु pos=i