Original

वृतः कोटिसहस्रेण हरीणां समुपस्थितः ।एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ २४ ॥

Segmented

वृतः कोटि-सहस्रेण हरीणाम् समुपस्थितः एष एव आशंसते लङ्काम् स्वेन अनीकेन मर्दितुम्

Analysis

Word Lemma Parse
वृतः वृ pos=va,g=m,c=1,n=s,f=part
कोटि कोटि pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
हरीणाम् हरि pos=n,g=m,c=6,n=p
समुपस्थितः समुपस्था pos=va,g=m,c=1,n=s,f=part
एष एतद् pos=n,g=m,c=1,n=s
एव एव pos=i
आशंसते आशंस् pos=v,p=3,n=s,l=lat
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
अनीकेन अनीक pos=n,g=n,c=3,n=s
मर्दितुम् मृद् pos=vi