Original

विहारसुखदो नित्यं भ्रातुस्ते राक्षसाधिप ।तत्रैष वसति श्रीमान्बलवान्वानरर्षभः ।युद्धेष्वकत्थनो नित्यं क्रथनो नाम यूथपः ॥ २३ ॥

Segmented

विहार-सुख-दः नित्यम् भ्रातुः ते राक्षस-अधिपैः तत्र एष वसति श्रीमान् बलवान् वानर-ऋषभः युद्धेषु अकत्थनः नित्यम् क्रथनो नाम यूथपः

Analysis

Word Lemma Parse
विहार विहार pos=n,comp=y
सुख सुख pos=n,comp=y
दः pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
राक्षस राक्षस pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
एष एतद् pos=n,g=m,c=1,n=s
वसति वस् pos=v,p=3,n=s,l=lat
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
वानर वानर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
युद्धेषु युद्ध pos=n,g=n,c=7,n=p
अकत्थनः अकत्थन pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
क्रथनो क्रथन pos=n,g=m,c=1,n=s
नाम नाम pos=i
यूथपः यूथप pos=n,g=m,c=1,n=s