Original

यस्य वैश्रवणो राजा जम्बूमुपनिषेवते ।यो राजा पर्वतेन्द्राणां बहुकिंनरसेविनाम् ॥ २२ ॥

Segmented

यस्य वैश्रवणो राजा जम्बूम् उपनिषेवते यो राजा पर्वत-इन्द्राणाम् बहु-किन्नर-सेविनाम्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
वैश्रवणो वैश्रवण pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
जम्बूम् जम्बु pos=n,g=f,c=2,n=s
उपनिषेवते उपनिषेव् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पर्वत पर्वत pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
बहु बहु pos=a,comp=y
किन्नर किंनर pos=n,comp=y
सेविनाम् सेविन् pos=a,g=m,c=6,n=p