Original

एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मना ।पुरा देवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम् ॥ २१ ॥

Segmented

एष गन्धर्व-कन्यायाम् उत्पन्नः कृष्णवर्त्मना पुरा देवासुरे युद्धे साह्य-अर्थम् त्रिदिवौकसाम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
गन्धर्व गन्धर्व pos=n,comp=y
कन्यायाम् कन्या pos=n,g=f,c=7,n=s
उत्पन्नः उत्पद् pos=va,g=m,c=1,n=s,f=part
कृष्णवर्त्मना कृष्णवर्त्मन् pos=n,g=m,c=3,n=s
पुरा पुरा pos=i
देवासुरे देवासुर pos=a,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
साह्य साह्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
त्रिदिवौकसाम् त्रिदिवौकस् pos=n,g=m,c=6,n=p