Original

येन युद्धं तदा दत्तं रणे शक्रस्य धीमता ।पराजयश्च न प्राप्तः सोऽयं यूथपयूथपः ।यस्य विक्रममाणस्य शक्रस्येव पराक्रमः ॥ २० ॥

Segmented

येन युद्धम् तदा दत्तम् रणे शक्रस्य धीमता पराजयः च न प्राप्तः सो ऽयम् यूथप-यूथपः यस्य विक्रममाणस्य शक्रस्य इव पराक्रमः

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तदा तदा pos=i
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
पराजयः पराजय pos=n,g=m,c=1,n=s
pos=i
pos=i
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
यूथप यूथप pos=n,comp=y
यूथपः यूथप pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
विक्रममाणस्य विक्रम् pos=va,g=m,c=6,n=s,f=part
शक्रस्य शक्र pos=n,g=m,c=6,n=s
इव इव pos=i
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s