Original

स्निग्धा यस्य बहुश्यामा बाला लाङ्गूलमाश्रिताः ।ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः ॥ २ ॥

Segmented

ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोर-कर्मणः

Analysis

Word Lemma Parse
ताम्राः ताम्र pos=a,g=m,c=1,n=p
पीताः पीत pos=a,g=m,c=1,n=p
सिताः सित pos=a,g=m,c=1,n=p
श्वेताः श्वेत pos=a,g=m,c=1,n=p
प्रकीर्णा प्रक्￞ pos=va,g=m,c=1,n=p,f=part
घोर घोर pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s