Original

यस्मान्न परमं रूपं चतुष्पादेषु विद्यते ।श्रुतः संनादनो नाम वानराणां पितामहः ॥ १९ ॥

Segmented

यस्मात् न परमम् रूपम् चतुष्पादेषु विद्यते श्रुतः संनादनो नाम वानराणाम् पितामहः

Analysis

Word Lemma Parse
यस्मात् यद् pos=n,g=m,c=5,n=s
pos=i
परमम् परम pos=a,g=n,c=1,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
चतुष्पादेषु चतुष्पाद pos=a,g=m,c=7,n=p
विद्यते विद् pos=v,p=3,n=s,l=lat
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
संनादनो संनादन pos=n,g=m,c=1,n=s
नाम नाम pos=i
वानराणाम् वानर pos=n,g=m,c=6,n=p
पितामहः पितामह pos=n,g=m,c=1,n=s