Original

यः स्थितं योजने शैलं गच्छन्पार्श्वेन सेवते ।ऊर्ध्वं तथैव कायेन गतः प्राप्नोति योजनम् ॥ १८ ॥

Segmented

यः स्थितम् योजने शैलम् गच्छन् पार्श्वेन सेवते ऊर्ध्वम् तथा एव कायेन गतः प्राप्नोति योजनम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
योजने योजन pos=n,g=n,c=7,n=s
शैलम् शैल pos=n,g=m,c=2,n=s
गच्छन् गम् pos=v,p=3,n=p,l=lan
पार्श्वेन पार्श्व pos=n,g=n,c=3,n=s
सेवते सेव् pos=v,p=3,n=s,l=lat
ऊर्ध्वम् ऊर्ध्वम् pos=i
तथा तथा pos=i
एव एव pos=i
कायेन काय pos=n,g=m,c=3,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
योजनम् योजन pos=n,g=n,c=2,n=s