Original

यं त्वेनमभिसंरब्धं प्लवमानमिव स्थितम् ।प्रेक्षन्ते वानराः सर्वे स्थितं यूथपयूथपम् ॥ १६ ॥

Segmented

यम् तु एनम् अभिसंरब्धम् प्लवमानम् इव स्थितम् प्रेक्षन्ते वानराः सर्वे स्थितम् यूथप-यूथपम्

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
तु तु pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अभिसंरब्धम् अभिसंरभ् pos=va,g=m,c=2,n=s,f=part
प्लवमानम् प्लु pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
प्रेक्षन्ते प्रेक्ष् pos=v,p=3,n=p,l=lat
वानराः वानर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
यूथप यूथप pos=n,comp=y
यूथपम् यूथप pos=n,g=m,c=2,n=s